उत्तम

Hindi

Etymology

Learned borrowing from Sanskrit उत्तम (uttama).

Pronunciation

  • IPA(key): /ʊt̪.t̪əm/

Adjective

उत्तम (uttam)

  1. (literary, formal) good, great (useful for a particular purpose)
    यह उत्तम घड़ी है।yah uttam ghaṛī hai.This is a good watch.
    अति उत्तमati uttamvery good
    Synonym: अच्छा (acchā)

Derived terms

  • उत्तमता (uttamtā)

Pali

Alternative forms

Adjective

उत्तम

  1. Devanagari script form of uttama

Declension


Sanskrit

Etymology

From Proto-Indo-Aryan *uttamás, from Proto-Indo-Iranian *utˢtamás, from Proto-Indo-European *udtm̥mós (highest, uppermost). Cognate with Avestan 𐬎𐬯𐬙𐬆𐬨𐬀 (ustəma).

Pronunciation

  • (Vedic) IPA(key): /ut̪.t̪ɐ.mɐ́/, [ut̪̚.t̪ɐ.mɐ́]
  • (Classical) IPA(key): /ˈut̪.t̪ɐ.mɐ/, [ˈut̪̚.t̪ɐ.mɐ]

Adjective

उत्तम (uttamá)

  1. uppermost, highest, most elevated
  2. chief, principal, first, greatest

Declension

Masculine a-stem declension of उत्तम
Nom. sg. उत्तमः (uttamaḥ)
Gen. sg. उत्तमस्य (uttamasya)
Singular Dual Plural
Nominative उत्तमः (uttamaḥ) उत्तमौ (uttamau) उत्तमाः (uttamāḥ)
Vocative उत्तम (uttama) उत्तमौ (uttamau) उत्तमाः (uttamāḥ)
Accusative उत्तमम् (uttamam) उत्तमौ (uttamau) उत्तमान् (uttamān)
Instrumental उत्तमेन (uttamena) उत्तमाभ्याम् (uttamābhyām) उत्तमैः (uttamaiḥ)
Dative उत्तमाय (uttamāya) उत्तमाभ्याम् (uttamābhyām) उत्तमेभ्यः (uttamebhyaḥ)
Ablative उत्तमात् (uttamāt) उत्तमाभ्याम् (uttamābhyām) उत्तमेभ्यः (uttamebhyaḥ)
Genitive उत्तमस्य (uttamasya) उत्तमयोः (uttamayoḥ) उत्तमानाम् (uttamānām)
Locative उत्तमे (uttame) उत्तमयोः (uttamayoḥ) उत्तमेषु (uttameṣu)
Feminine ā-stem declension of उत्तम
Nom. sg. उत्तमा (uttamā)
Gen. sg. उत्तमायाः (uttamāyāḥ)
Singular Dual Plural
Nominative उत्तमा (uttamā) उत्तमे (uttame) उत्तमाः (uttamāḥ)
Vocative उत्तमे (uttame) उत्तमे (uttame) उत्तमाः (uttamāḥ)
Accusative उत्तमाम् (uttamām) उत्तमे (uttame) उत्तमाः (uttamāḥ)
Instrumental उत्तमया (uttamayā) उत्तमाभ्याम् (uttamābhyām) उत्तमाभिः (uttamābhiḥ)
Dative उत्तमायै (uttamāyai) उत्तमाभ्याम् (uttamābhyām) उत्तमाभ्यः (uttamābhyaḥ)
Ablative उत्तमायाः (uttamāyāḥ) उत्तमाभ्याम् (uttamābhyām) उत्तमाभ्यः (uttamābhyaḥ)
Genitive उत्तमायाः (uttamāyāḥ) उत्तमयोः (uttamayoḥ) उत्तमानाम् (uttamānām)
Locative उत्तमायाम् (uttamāyām) उत्तमयोः (uttamayoḥ) उत्तमासु (uttamāsu)
Neuter a-stem declension of उत्तम
Nom. sg. उत्तमम् (uttamam)
Gen. sg. उत्तमस्य (uttamasya)
Singular Dual Plural
Nominative उत्तमम् (uttamam) उत्तमे (uttame) उत्तमानि (uttamāni)
Vocative उत्तम (uttama) उत्तमे (uttame) उत्तमानि (uttamāni)
Accusative उत्तमम् (uttamam) उत्तमे (uttame) उत्तमानि (uttamāni)
Instrumental उत्तमेन (uttamena) उत्तमाभ्याम् (uttamābhyām) उत्तमैः (uttamaiḥ)
Dative उत्तमाय (uttamāya) उत्तमाभ्याम् (uttamābhyām) उत्तमेभ्यः (uttamebhyaḥ)
Ablative उत्तमात् (uttamāt) उत्तमाभ्याम् (uttamābhyām) उत्तमेभ्यः (uttamebhyaḥ)
Genitive उत्तमस्य (uttamasya) उत्तमयोः (uttamayoḥ) उत्तमानाम् (uttamānām)
Locative उत्तमे (uttame) उत्तमयोः (uttamayoḥ) उत्तमेषु (uttameṣu)

Descendants

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.