उग्र

Hindi

Etymology

Borrowed from Sanskrit उग्र (ugra).

Pronunciation

  • IPA(key): /ʊɡɾ/

Adjective

उग्र (ugra)

  1. frightening, scary.
  2. insurgent, extreme.
  3. (politics) radical.

Derived terms


Sanskrit

Etymology

From Proto-Indo-Aryan *Hugrás, from Proto-Indo-Iranian *Hugrás, from Proto-Indo-European *h₂ugrós (strong, fierce), from *h₂ewg-. Cognate with Avestan 𐬎𐬔𐬭𐬀 (ugra).

Pronunciation

Adjective

उग्र (ugrá)

  1. mighty, formidable, powerful
  2. furious, terrible, wrathful, savage

Declension

Masculine a-stem declension of उग्र
Nom. sg. उग्रः (ugraḥ)
Gen. sg. उग्रस्य (ugrasya)
Singular Dual Plural
Nominative उग्रः (ugraḥ) उग्रौ (ugrau) उग्राः (ugrāḥ)
Vocative उग्र (ugra) उग्रौ (ugrau) उग्राः (ugrāḥ)
Accusative उग्रम् (ugram) उग्रौ (ugrau) उग्रान् (ugrān)
Instrumental उग्रेन (ugrena) उग्राभ्याम् (ugrābhyām) उग्रैः (ugraiḥ)
Dative उग्राय (ugrāya) उग्राभ्याम् (ugrābhyām) उग्रेभ्यः (ugrebhyaḥ)
Ablative उग्रात् (ugrāt) उग्राभ्याम् (ugrābhyām) उग्रेभ्यः (ugrebhyaḥ)
Genitive उग्रस्य (ugrasya) उग्रयोः (ugrayoḥ) उग्रानाम् (ugrānām)
Locative उग्रे (ugre) उग्रयोः (ugrayoḥ) उग्रेषु (ugreṣu)
Feminine ā-stem declension of उग्र
Nom. sg. उग्रा (ugrā)
Gen. sg. उग्रायाः (ugrāyāḥ)
Singular Dual Plural
Nominative उग्रा (ugrā) उग्रे (ugre) उग्राः (ugrāḥ)
Vocative उग्रे (ugre) उग्रे (ugre) उग्राः (ugrāḥ)
Accusative उग्राम् (ugrām) उग्रे (ugre) उग्राः (ugrāḥ)
Instrumental उग्रया (ugrayā) उग्राभ्याम् (ugrābhyām) उग्राभिः (ugrābhiḥ)
Dative उग्रायै (ugrāyai) उग्राभ्याम् (ugrābhyām) उग्राभ्यः (ugrābhyaḥ)
Ablative उग्रायाः (ugrāyāḥ) उग्राभ्याम् (ugrābhyām) उग्राभ्यः (ugrābhyaḥ)
Genitive उग्रायाः (ugrāyāḥ) उग्रयोः (ugrayoḥ) उग्रानाम् (ugrānām)
Locative उग्रायाम् (ugrāyām) उग्रयोः (ugrayoḥ) उग्रासु (ugrāsu)
Neuter a-stem declension of उग्र
Nom. sg. उग्रम् (ugram)
Gen. sg. उग्रस्य (ugrasya)
Singular Dual Plural
Nominative उग्रम् (ugram) उग्रे (ugre) उग्रानि (ugrāni)
Vocative उग्र (ugra) उग्रे (ugre) उग्रानि (ugrāni)
Accusative उग्रम् (ugram) उग्रे (ugre) उग्रानि (ugrāni)
Instrumental उग्रेन (ugrena) उग्राभ्याम् (ugrābhyām) उग्रैः (ugraiḥ)
Dative उग्राय (ugrāya) उग्राभ्याम् (ugrābhyām) उग्रेभ्यः (ugrebhyaḥ)
Ablative उग्रात् (ugrāt) उग्राभ्याम् (ugrābhyām) उग्रेभ्यः (ugrebhyaḥ)
Genitive उग्रस्य (ugrasya) उग्रयोः (ugrayoḥ) उग्रानाम् (ugrānām)
Locative उग्रे (ugre) उग्रयोः (ugrayoḥ) उग्रेषु (ugreṣu)

Descendants

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.