इष्टि

Sanskrit

Etymology

Pronunciation

Noun

इष्टि (iṣṭí) f

  1. impulse, acceleration, hurry
  2. invitation
  3. order
  4. dispatch

Declension

Feminine i-stem declension of इष्टि (iṣṭí)
Singular Dual Plural
Nominative इष्टिः
iṣṭíḥ
इष्टी
iṣṭī́
इष्टयः
iṣṭáyaḥ
Vocative इष्टे
íṣṭe
इष्टी
íṣṭī
इष्टयः
íṣṭayaḥ
Accusative इष्टिम्
iṣṭím
इष्टी
iṣṭī́
इष्टीः
iṣṭī́ḥ
Instrumental इष्ट्या
iṣṭyā̀
इष्टिभ्याम्
iṣṭíbhyām
इष्टिभिः
iṣṭíbhiḥ
Dative इष्टये / इष्ट्ये¹ / इष्ट्यै²
iṣṭáye / iṣṭyè¹ / iṣṭyaì²
इष्टिभ्याम्
iṣṭíbhyām
इष्टिभ्यः
iṣṭíbhyaḥ
Ablative इष्टेः / इष्ट्याः²
iṣṭéḥ / iṣṭyā̀ḥ²
इष्टिभ्याम्
iṣṭíbhyām
इष्टिभ्यः
iṣṭíbhyaḥ
Genitive इष्टेः / इष्ट्याः²
iṣṭéḥ / iṣṭyā̀ḥ²
इष्ट्योः
iṣṭyóḥ
इष्टीनाम्
iṣṭīnā́m
Locative इष्टौ / इष्ट्याम्²
iṣṭaú / iṣṭyā̀m²
इष्ट्योः
iṣṭyóḥ
इष्टिषु
iṣṭíṣu
Notes
  • ¹Less common
  • ²Later Sanskrit

Noun

इष्टि (iṣṭí) f

  1. seeking, going after
  2. endeavoring to obtain
  3. wish, request, desire
  4. any desired object
  5. a desired rule, a desideratum, a name applied to the statements of grammarians who are considered as authoritative.

Declension

Feminine i-stem declension of इष्टि (iṣṭí)
Singular Dual Plural
Nominative इष्टिः
iṣṭíḥ
इष्टी
iṣṭī́
इष्टयः
iṣṭáyaḥ
Vocative इष्टे
íṣṭe
इष्टी
íṣṭī
इष्टयः
íṣṭayaḥ
Accusative इष्टिम्
iṣṭím
इष्टी
iṣṭī́
इष्टीः
iṣṭī́ḥ
Instrumental इष्ट्या
iṣṭyā̀
इष्टिभ्याम्
iṣṭíbhyām
इष्टिभिः
iṣṭíbhiḥ
Dative इष्टये / इष्ट्ये¹ / इष्ट्यै²
iṣṭáye / iṣṭyè¹ / iṣṭyaì²
इष्टिभ्याम्
iṣṭíbhyām
इष्टिभ्यः
iṣṭíbhyaḥ
Ablative इष्टेः / इष्ट्याः²
iṣṭéḥ / iṣṭyā̀ḥ²
इष्टिभ्याम्
iṣṭíbhyām
इष्टिभ्यः
iṣṭíbhyaḥ
Genitive इष्टेः / इष्ट्याः²
iṣṭéḥ / iṣṭyā̀ḥ²
इष्ट्योः
iṣṭyóḥ
इष्टीनाम्
iṣṭīnā́m
Locative इष्टौ / इष्ट्याम्²
iṣṭaú / iṣṭyā̀m²
इष्ट्योः
iṣṭyóḥ
इष्टिषु
iṣṭíṣu
Notes
  • ¹Less common
  • ²Later Sanskrit

Pronunciation

Noun

इष्टि (íṣṭi) f

  1. sacrificing, sacrifice
  2. an oblation consisting of butter or fruits, opposed to the sacrifice of an animal or Soma

Declension

Feminine i-stem declension of इष्टि (íṣṭi)
Singular Dual Plural
Nominative इष्टिः
íṣṭiḥ
इष्टी
íṣṭī
इष्टयः
íṣṭayaḥ
Vocative इष्टे
íṣṭe
इष्टी
íṣṭī
इष्टयः
íṣṭayaḥ
Accusative इष्टिम्
íṣṭim
इष्टी
íṣṭī
इष्टीः
íṣṭīḥ
Instrumental इष्ट्या
íṣṭyā
इष्टिभ्याम्
íṣṭibhyām
इष्टिभिः
íṣṭibhiḥ
Dative इष्टये / इष्ट्ये¹ / इष्ट्यै²
íṣṭaye / íṣṭye¹ / íṣṭyai²
इष्टिभ्याम्
íṣṭibhyām
इष्टिभ्यः
íṣṭibhyaḥ
Ablative इष्टेः / इष्ट्याः²
íṣṭeḥ / íṣṭyāḥ²
इष्टिभ्याम्
íṣṭibhyām
इष्टिभ्यः
íṣṭibhyaḥ
Genitive इष्टेः / इष्ट्याः²
íṣṭeḥ / íṣṭyāḥ²
इष्ट्योः
íṣṭyoḥ
इष्टीनाम्
íṣṭīnām
Locative इष्टौ / इष्ट्याम्²
íṣṭau / íṣṭyām²
इष्ट्योः
íṣṭyoḥ
इष्टिषु
íṣṭiṣu
Notes
  • ¹Less common
  • ²Later Sanskrit
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.