आस्य

Sanskrit

Noun

आस्य (āsyá) n

  1. mouth, jaws
  2. face

Declension

Neuter a-stem declension of आस्य
Nom. sg. आस्यम् (āsyam)
Gen. sg. आस्यस्य (āsyasya)
Singular Dual Plural
Nominative आस्यम् (āsyam) आस्ये (āsye) आस्यानि (āsyāni)
Vocative आस्य (āsya) आस्ये (āsye) आस्यानि (āsyāni)
Accusative आस्यम् (āsyam) आस्ये (āsye) आस्यानि (āsyāni)
Instrumental आस्येन (āsyena) आस्याभ्याम् (āsyābhyām) आस्यैः (āsyaiḥ)
Dative आस्याय (āsyāya) आस्याभ्याम् (āsyābhyām) आस्येभ्यः (āsyebhyaḥ)
Ablative आस्यात् (āsyāt) आस्याभ्याम् (āsyābhyām) आस्येभ्यः (āsyebhyaḥ)
Genitive आस्यस्य (āsyasya) आस्ययोः (āsyayoḥ) आस्यानाम् (āsyānām)
Locative आस्ये (āsye) आस्ययोः (āsyayoḥ) आस्येषु (āsyeṣu)

References

  • Monier-Williams Sanskrit-English Dictionary, page 159
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.