अस्मद्

Sanskrit

Pronoun

अस्मद् (asmad)

  1. The personal pronoun representing the speaker; I

Declension

 एकवचनद्विवचनबहु वचन
अहम्आवाम्वयम्
माम्,माआवम्,नौअस्मान्,नः
मयाआवभ्याम्अस्माभिः
मह्यम्,मेआवाभ्याम्,नौअस्मभ्यम्,नः
मत्आवाभ्याम्अस्मत्
मम,मेआवयोः,नौअस्माकम्,नः
मयिआवयोःअस्मासु

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.