अश्वा

See also: अश्व

Sanskrit

Etymology

From Proto-Indo-Aryan *HáśwaH, from Proto-Indo-Iranian *HáĉwaH, from Proto-Indo-European *h₁éḱweh₂. Cognate with Latin equa, Avestan 𐬀𐬯𐬞𐬁 (aspā), Lithuanian ašvà. Derived as an ā-stem derivation from अश्व (áśva, horse, stallion).

Pronunciation

Noun

अश्वा (áśvā) f

  1. mare

Declension

Feminine ā-stem declension of अश्वा (áśvā)
Singular Dual Plural
Nominative अश्वा
áśvā
अश्वे
áśve
अश्वाः
áśvāḥ
Vocative अश्वे
áśve
अश्वे
áśve
अश्वाः
áśvāḥ
Accusative अश्वाम्
áśvām
अश्वे
áśve
अश्वाः
áśvāḥ
Instrumental अश्वया / अश्वा¹
áśvayā / áśvā¹
अश्वाभ्याम्
áśvābhyām
अश्वाभिः
áśvābhiḥ
Dative अश्वायै
áśvāyai
अश्वाभ्याम्
áśvābhyām
अश्वाभ्यः
áśvābhyaḥ
Ablative अश्वायाः
áśvāyāḥ
अश्वाभ्याम्
áśvābhyām
अश्वाभ्यः
áśvābhyaḥ
Genitive अश्वायाः
áśvāyāḥ
अश्वयोः
áśvayoḥ
अश्वानाम्
áśvānām
Locative अश्वायाम्
áśvāyām
अश्वयोः
áśvayoḥ
अश्वासु
áśvāsu
Notes
  • ¹Vedic

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.