अर्चि

Sanskrit

Etymology

From अर्च् (arc).

Pronunciation

Noun

अर्चि (arcí) m

  1. ray, flame

Declension

Masculine i-stem declension of अर्चि (arcí)
Singular Dual Plural
Nominative अर्चिः
arcíḥ
अर्ची
arcī́
अर्चयः
arcáyaḥ
Vocative अर्चे
árce
अर्ची
árcī
अर्चयः
árcayaḥ
Accusative अर्चिम्
arcím
अर्ची
arcī́
अर्चीन्
arcī́n
Instrumental अर्चिना / अर्च्या¹
arcínā / arcyā̀¹
अर्चिभ्याम्
arcíbhyām
अर्चिभिः
arcíbhiḥ
Dative अर्चये / अर्च्ये²
arcáye / arcyè²
अर्चिभ्याम्
arcíbhyām
अर्चिभ्यः
arcíbhyaḥ
Ablative अर्चेः / अर्च्यः²
arcéḥ / arcyàḥ²
अर्चिभ्याम्
arcíbhyām
अर्चिभ्यः
arcíbhyaḥ
Genitive अर्चेः / अर्च्यः²
arcéḥ / arcyàḥ²
अर्च्योः
arcyóḥ
अर्चीनाम्
arcīnā́m
Locative अर्चौ
arcaú
अर्च्योः
arcyóḥ
अर्चिषु
arcíṣu
Notes
  • ¹Vedic
  • ²Less common
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.