अभिनय

Hindi

Etymology

From Sanskrit अभिनय (abhinaya).

Pronunciation

  • IPA(key): /ə.bʱɪ.nəj/

Noun

अभिनय (abhinay) m

  1. (drama) acting; theatre

Declension

Declension of अभिनय
Singular Plural
Direct अभिनय (abhinay) अभिनय (abhinay)
Oblique अभिनय (abhinay) अभिनयों (abhinyõ)
Vocative अभिनय (abhinay) अभिनयो (abhinyo)

Derived terms

References


Sanskrit

Etymology

From अभि- (abhi-) + नय (naya).

Pronunciation

Noun

अभिनय (abhinaya) m

  1. acting (indication of a passion or purpose by look & gesture)
  2. dramatic action that is expressive of sentiment

Declension

Masculine a-stem declension of अभिनय (abhinaya)
Singular Dual Plural
Nominative अभिनयः
abhinayaḥ
अभिनयौ
abhinayau
अभिनयाः / अभिनयासः¹
abhinayāḥ / abhinayāsaḥ¹
Vocative अभिनय
abhinaya
अभिनयौ
abhinayau
अभिनयाः / अभिनयासः¹
abhinayāḥ / abhinayāsaḥ¹
Accusative अभिनयम्
abhinayam
अभिनयौ
abhinayau
अभिनयान्
abhinayān
Instrumental अभिनयेन
abhinayena
अभिनयाभ्याम्
abhinayābhyām
अभिनयैः / अभिनयेभिः¹
abhinayaiḥ / abhinayebhiḥ¹
Dative अभिनयाय
abhinayāya
अभिनयाभ्याम्
abhinayābhyām
अभिनयेभ्यः
abhinayebhyaḥ
Ablative अभिनयात्
abhinayāt
अभिनयाभ्याम्
abhinayābhyām
अभिनयेभ्यः
abhinayebhyaḥ
Genitive अभिनयस्य
abhinayasya
अभिनययोः
abhinayayoḥ
अभिनयानाम्
abhinayānām
Locative अभिनये
abhinaye
अभिनययोः
abhinayayoḥ
अभिनयेषु
abhinayeṣu
Notes
  • ¹Vedic

Descendants

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.