अप्सरस्

Sanskrit

Etymology

From अप् (ap, water) + √सृ (√sṛ, to flow, run, to glide).

Pronunciation

Noun

अप्सरस् (apsarás) f

  1. a class of female divinities or water nymphs; serving in the court of Indra

Declension

Feminine as-stem declension of अप्सरस् (apsarás)
Singular Dual Plural
Nominative अप्सराः
apsarā́ḥ
अप्सरसौ / अप्सरसा¹
apsarásau / apsarásā¹
अप्सरसः / अप्सराः¹
apsarásaḥ / apsarā́ḥ¹
Vocative अप्सरः
apsaráḥ
अप्सरसौ / अप्सरसा¹
ápsarasau / ápsarasā¹
अप्सरसः / अप्सराः¹
ápsarasaḥ / ápsarāḥ¹
Accusative अप्सरसम् / अप्सराम्¹
apsarásam / apsarā́m¹
अप्सरसौ / अप्सरसा¹
apsarásau / apsarásā¹
अप्सरसः / अप्सराः¹
apsarásaḥ / apsarā́ḥ¹
Instrumental अप्सरसा
apsarásā
अप्सरोभ्याम्
apsaróbhyām
अप्सरोभिः
apsaróbhiḥ
Dative अप्सरसे
apsaráse
अप्सरोभ्याम्
apsaróbhyām
अप्सरोभ्यः
apsaróbhyaḥ
Ablative अप्सरसः
apsarásaḥ
अप्सरोभ्याम्
apsaróbhyām
अप्सरोभ्यः
apsaróbhyaḥ
Genitive अप्सरसः
apsarásaḥ
अप्सरसोः
apsarásoḥ
अप्सरसाम्
apsarásām
Locative अप्सरसि
apsarási
अप्सरसोः
apsarásoḥ
अप्सरःसु
apsaráḥsu
Notes
  • ¹Vedic

Descendants

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.