अन्धकार

Sanskrit

Etymology

From अन्ध (andhá) + -कार (-kāra). Compare Pali andhakāra.

Pronunciation

Noun

अन्धकार (andhakāra) m or n

  1. darkness

Declension

Masculine a-stem declension of अन्धकार (andhakāra)
Singular Dual Plural
Nominative अन्धकारः
andhakāraḥ
अन्धकारौ
andhakārau
अन्धकाराः / अन्धकारासः¹
andhakārāḥ / andhakārāsaḥ¹
Vocative अन्धकार
andhakāra
अन्धकारौ
andhakārau
अन्धकाराः / अन्धकारासः¹
andhakārāḥ / andhakārāsaḥ¹
Accusative अन्धकारम्
andhakāram
अन्धकारौ
andhakārau
अन्धकारान्
andhakārān
Instrumental अन्धकारेण
andhakāreṇa
अन्धकाराभ्याम्
andhakārābhyām
अन्धकारैः / अन्धकारेभिः¹
andhakāraiḥ / andhakārebhiḥ¹
Dative अन्धकाराय
andhakārāya
अन्धकाराभ्याम्
andhakārābhyām
अन्धकारेभ्यः
andhakārebhyaḥ
Ablative अन्धकारात्
andhakārāt
अन्धकाराभ्याम्
andhakārābhyām
अन्धकारेभ्यः
andhakārebhyaḥ
Genitive अन्धकारस्य
andhakārasya
अन्धकारयोः
andhakārayoḥ
अन्धकाराणाम्
andhakārāṇām
Locative अन्धकारे
andhakāre
अन्धकारयोः
andhakārayoḥ
अन्धकारेषु
andhakāreṣu
Notes
  • ¹Vedic
Neuter a-stem declension of अन्धकार (andhakāra)
Singular Dual Plural
Nominative अन्धकारम्
andhakāram
अन्धकारे
andhakāre
अन्धकाराणि / अन्धकारा¹
andhakārāṇi / andhakārā¹
Vocative अन्धकार
andhakāra
अन्धकारे
andhakāre
अन्धकाराणि / अन्धकारा¹
andhakārāṇi / andhakārā¹
Accusative अन्धकारम्
andhakāram
अन्धकारे
andhakāre
अन्धकाराणि / अन्धकारा¹
andhakārāṇi / andhakārā¹
Instrumental अन्धकारेण
andhakāreṇa
अन्धकाराभ्याम्
andhakārābhyām
अन्धकारैः / अन्धकारेभिः¹
andhakāraiḥ / andhakārebhiḥ¹
Dative अन्धकाराय
andhakārāya
अन्धकाराभ्याम्
andhakārābhyām
अन्धकारेभ्यः
andhakārebhyaḥ
Ablative अन्धकारात्
andhakārāt
अन्धकाराभ्याम्
andhakārābhyām
अन्धकारेभ्यः
andhakārebhyaḥ
Genitive अन्धकारस्य
andhakārasya
अन्धकारयोः
andhakārayoḥ
अन्धकाराणाम्
andhakārāṇām
Locative अन्धकारे
andhakāre
अन्धकारयोः
andhakārayoḥ
अन्धकारेषु
andhakāreṣu
Notes
  • ¹Vedic

Descendants

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.