अतिथिपति

Sanskrit

Etymology

Compound of अतिथि (átithi, guest) and पति (páti, master).

Pronunciation

Noun

अतिथिपति (átithipati) m

  1. host
    yád vā́ átithipatir átithīn parivíṣya gr̥hā́n upodáity avabhŕ̥tham evá tád upā́vaiti
  2. entertainer of a guest

Declension

Masculine i-stem declension of अतिथिपति (átithipati)
Singular Dual Plural
Nominative अतिथिपतिः
átithipatiḥ
अतिथिपती
átithipatī
अतिथिपतयः
átithipatayaḥ
Vocative अतिथिपते
átithipate
अतिथिपती
átithipatī
अतिथिपतयः
átithipatayaḥ
Accusative अतिथिपतिम्
átithipatim
अतिथिपती
átithipatī
अतिथिपतीन्
átithipatīn
Instrumental अतिथिपतिना / अतिथिपत्या¹
átithipatinā / átithipatyā¹
अतिथिपतिभ्याम्
átithipatibhyām
अतिथिपतिभिः
átithipatibhiḥ
Dative अतिथिपतये / अतिथिपत्ये²
átithipataye / átithipatye²
अतिथिपतिभ्याम्
átithipatibhyām
अतिथिपतिभ्यः
átithipatibhyaḥ
Ablative अतिथिपतेः / अतिथिपत्यः²
átithipateḥ / átithipatyaḥ²
अतिथिपतिभ्याम्
átithipatibhyām
अतिथिपतिभ्यः
átithipatibhyaḥ
Genitive अतिथिपतेः / अतिथिपत्यः²
átithipateḥ / átithipatyaḥ²
अतिथिपत्योः
átithipatyoḥ
अतिथिपतीनाम्
átithipatīnām
Locative अतिथिपतौ
átithipatau
अतिथिपत्योः
átithipatyoḥ
अतिथिपतिषु
átithipatiṣu
Notes
  • ¹Vedic
  • ²Less common
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.