अण्ड

Sanskrit

Etymology

From earlier Vedic Sanskrit आण्ड (āṇḍá), modified from Proto-Indo-Aryan *Hāwyám, from Proto-Indo-Iranian *Hāwyám, from Proto-Indo-European *h₂ōwyóm.

Noun

अण्ड (aṇḍá) m or n

  1. egg
  2. (anatomy) testicle
  3. (anatomy) scrotum
  4. musk bag
  5. semen virile

Declension

Masculine a-stem declension of अण्ड
Nom. sg. अण्डः (aṇḍaḥ)
Gen. sg. अण्डस्य (aṇḍasya)
Singular Dual Plural
Nominative अण्डः (aṇḍaḥ) अण्डौ (aṇḍau) अण्डाः (aṇḍāḥ)
Vocative अण्ड (aṇḍa) अण्डौ (aṇḍau) अण्डाः (aṇḍāḥ)
Accusative अण्डम् (aṇḍam) अण्डौ (aṇḍau) अण्डान् (aṇḍān)
Instrumental अण्डेन (aṇḍena) अण्डाभ्याम् (aṇḍābhyām) अण्डैः (aṇḍaiḥ)
Dative अण्डाय (aṇḍāya) अण्डाभ्याम् (aṇḍābhyām) अण्डेभ्यः (aṇḍebhyaḥ)
Ablative अण्डात् (aṇḍāt) अण्डाभ्याम् (aṇḍābhyām) अण्डेभ्यः (aṇḍebhyaḥ)
Genitive अण्डस्य (aṇḍasya) अण्डयोः (aṇḍayoḥ) अण्डानाम् (aṇḍānām)
Locative अण्डे (aṇḍe) अण्डयोः (aṇḍayoḥ) अण्डेषु (aṇḍeṣu)
Neuter a-stem declension of अण्ड
Nom. sg. अण्डम् (aṇḍam)
Gen. sg. अण्डस्य (aṇḍasya)
Singular Dual Plural
Nominative अण्डम् (aṇḍam) अण्डे (aṇḍe) अण्डानि (aṇḍāni)
Vocative अण्ड (aṇḍa) अण्डे (aṇḍe) अण्डानि (aṇḍāni)
Accusative अण्डम् (aṇḍam) अण्डे (aṇḍe) अण्डानि (aṇḍāni)
Instrumental अण्डेन (aṇḍena) अण्डाभ्याम् (aṇḍābhyām) अण्डैः (aṇḍaiḥ)
Dative अण्डाय (aṇḍāya) अण्डाभ्याम् (aṇḍābhyām) अण्डेभ्यः (aṇḍebhyaḥ)
Ablative अण्डात् (aṇḍāt) अण्डाभ्याम् (aṇḍābhyām) अण्डेभ्यः (aṇḍebhyaḥ)
Genitive अण्डस्य (aṇḍasya) अण्डयोः (aṇḍayoḥ) अण्डानाम् (aṇḍānām)
Locative अण्डे (aṇḍe) अण्डयोः (aṇḍayoḥ) अण्डेषु (aṇḍeṣu)

Descendants

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.