अज्र

Sanskrit

Etymology

From Proto-Indo-Aryan *Háȷ́ras, from Proto-Indo-Iranian *Háĵras, from Proto-Indo-European *h₂éǵros. Cognate with Latin ager, Ancient Greek ἀγρός (agrós), Old English æcer (whence English acre).

Pronunciation

Noun

अज्र (ájra) m

  1. field, plain

Declension

Masculine a-stem declension of अज्र (ájra)
Singular Dual Plural
Nominative अज्रः
ájraḥ
अज्रौ
ájrau
अज्राः / अज्रासः¹
ájrāḥ / ájrāsaḥ¹
Vocative अज्र
ájra
अज्रौ
ájrau
अज्राः / अज्रासः¹
ájrāḥ / ájrāsaḥ¹
Accusative अज्रम्
ájram
अज्रौ
ájrau
अज्रान्
ájrān
Instrumental अज्रेण
ájreṇa
अज्राभ्याम्
ájrābhyām
अज्रैः / अज्रेभिः¹
ájraiḥ / ájrebhiḥ¹
Dative अज्राय
ájrāya
अज्राभ्याम्
ájrābhyām
अज्रेभ्यः
ájrebhyaḥ
Ablative अज्रात्
ájrāt
अज्राभ्याम्
ájrābhyām
अज्रेभ्यः
ájrebhyaḥ
Genitive अज्रस्य
ájrasya
अज्रयोः
ájrayoḥ
अज्राणाम्
ájrāṇām
Locative अज्रे
ájre
अज्रयोः
ájrayoḥ
अज्रेषु
ájreṣu
Notes
  • ¹Vedic
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.