अजाति

See also: अजति

Sanskrit

Noun

अजाति (ajāti) f

  1. sham merchandise (Yājñ.)

Declension

Feminine i-stem declension of अजाति
Nom. sg. अजातिः (ajātiḥ)
Gen. sg. अजात्याः / अजातेः (ajātyāḥ / ajāteḥ)
Singular Dual Plural
Nominative अजातिः (ajātiḥ) अजाती (ajātī) अजातयः (ajātayaḥ)
Vocative अजाते (ajāte) अजाती (ajātī) अजातयः (ajātayaḥ)
Accusative अजातिम् (ajātim) अजाती (ajātī) अजातीः (ajātīḥ)
Instrumental अजात्या (ajātyā) अजातिभ्याम् (ajātibhyām) अजातिभिः (ajātibhiḥ)
Dative अजात्यै / अजातये (ajātyai / ajātaye) अजातिभ्याम् (ajātibhyām) अजातिभ्यः (ajātibhyaḥ)
Ablative अजात्याः / अजातेः (ajātyāḥ / ajāteḥ) अजातिभ्याम् (ajātibhyām) अजातिभ्यः (ajātibhyaḥ)
Genitive अजात्याः / अजातेः (ajātyāḥ / ajāteḥ) अजात्योः (ajātyoḥ) अजातीनाम् (ajātīnām)
Locative अजात्याम् / अजातौ (ajātyām / ajātau) अजात्योः (ajātyoḥ) अजातिषु (ajātiṣu)

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.