अङ्गुष्ठ

Sanskrit

Etymology

From Proto-Indo-Aryan *Hangúṣṭʰas, from Proto-Indo-Iranian *Hangúštʰas, from Proto-Indo-European *h₂eng- (joint). Cognate with Avestan 𐬀𐬧𐬔𐬎𐬱𐬙𐬀 (aṇgušta), Middle Persian ʾngwst' (angust) (whence Persian انگشت (angošt)). Also related to अङ्गुरि (aṅgúri), अङ्गुलि (aṅgúli), अङ्ग (aṅgá).

Pronunciation

Noun

अङ्गुष्ठ (aṅgúṣṭha) m

  1. thumb
  2. (anatomy) big toe, hallux

Declension

Masculine a-stem declension of अङ्गुष्ठ (aṅgúṣṭha)
Singular Dual Plural
Nominative अङ्गुष्ठः
aṅgúṣṭhaḥ
अङ्गुष्ठौ
aṅgúṣṭhau
अङ्गुष्ठाः / अङ्गुष्ठासः¹
aṅgúṣṭhāḥ / aṅgúṣṭhāsaḥ¹
Vocative अङ्गुष्ठ
áṅguṣṭha
अङ्गुष्ठौ
áṅguṣṭhau
अङ्गुष्ठाः / अङ्गुष्ठासः¹
áṅguṣṭhāḥ / áṅguṣṭhāsaḥ¹
Accusative अङ्गुष्ठम्
aṅgúṣṭham
अङ्गुष्ठौ
aṅgúṣṭhau
अङ्गुष्ठान्
aṅgúṣṭhān
Instrumental अङ्गुष्ठेन
aṅgúṣṭhena
अङ्गुष्ठाभ्याम्
aṅgúṣṭhābhyām
अङ्गुष्ठैः / अङ्गुष्ठेभिः¹
aṅgúṣṭhaiḥ / aṅgúṣṭhebhiḥ¹
Dative अङ्गुष्ठाय
aṅgúṣṭhāya
अङ्गुष्ठाभ्याम्
aṅgúṣṭhābhyām
अङ्गुष्ठेभ्यः
aṅgúṣṭhebhyaḥ
Ablative अङ्गुष्ठात्
aṅgúṣṭhāt
अङ्गुष्ठाभ्याम्
aṅgúṣṭhābhyām
अङ्गुष्ठेभ्यः
aṅgúṣṭhebhyaḥ
Genitive अङ्गुष्ठस्य
aṅgúṣṭhasya
अङ्गुष्ठयोः
aṅgúṣṭhayoḥ
अङ्गुष्ठानाम्
aṅgúṣṭhānām
Locative अङ्गुष्ठे
aṅgúṣṭhe
अङ्गुष्ठयोः
aṅgúṣṭhayoḥ
अङ्गुष्ठेषु
aṅgúṣṭheṣu
Notes
  • ¹Vedic

Descendants

See also

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.