अङ्गार

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Aryan *Hángāras, from Proto-Indo-Iranian *Hángāras, from Proto-Indo-European *h₁óngʷl̥. Cognate with Old Church Slavonic ѫгль (ǫglĭ), Lithuanian anglis, Old Armenian ածուղ (acuł).

Pronunciation

Noun

अङ्गार (áṅgāra) m

  1. charcoal, either heated or not heated
    • RV 10.34.9
      नीचा वर्तन्त उपरि स्फुरन्त्यहस्तासो हस्तवन्तं सहन्ते ।
      दिव्या अङ्गारा इरिणे न्युप्ताः शीताः सन्तो हृदयं निर्दहन्ति ॥
      nīcā vartanta upari sphurantyahastāso hastavantaṃ sahante .
      divyā aṅgārā iriṇe nyuptāḥ śītāḥ santo hṛdayaṃ nirdahanti .
      Downward they roll, and then spring quickly upward, and, handless, force the man with hands to serve them.
      Cast on the board, like lumps of magic charcoal, though cold themselves they burn the heart to ashes.
  2. the planet Mars
  3. the plant hitāvalī

Declension

Masculine a-stem declension of अङ्गार
Nom. sg. अङ्गारः (aṅgāraḥ)
Gen. sg. अङ्गारस्य (aṅgārasya)
Singular Dual Plural
Nominative अङ्गारः (aṅgāraḥ) अङ्गारौ (aṅgārau) अङ्गाराः (aṅgārāḥ)
Vocative अङ्गार (aṅgāra) अङ्गारौ (aṅgārau) अङ्गाराः (aṅgārāḥ)
Accusative अङ्गारम् (aṅgāram) अङ्गारौ (aṅgārau) अङ्गारान् (aṅgārān)
Instrumental अङ्गारेन (aṅgārena) अङ्गाराभ्याम् (aṅgārābhyām) अङ्गारैः (aṅgāraiḥ)
Dative अङ्गाराय (aṅgārāya) अङ्गाराभ्याम् (aṅgārābhyām) अङ्गारेभ्यः (aṅgārebhyaḥ)
Ablative अङ्गारात् (aṅgārāt) अङ्गाराभ्याम् (aṅgārābhyām) अङ्गारेभ्यः (aṅgārebhyaḥ)
Genitive अङ्गारस्य (aṅgārasya) अङ्गारयोः (aṅgārayoḥ) अङ्गारानाम् (aṅgārānām)
Locative अङ्गारे (aṅgāre) अङ्गारयोः (aṅgārayoḥ) अङ्गारेषु (aṅgāreṣu)

Descendants

Synonyms

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.