अगार

Sanskrit

Noun

अगार (agāra) n

  1. house, apartment

Declension

Neuter a-stem declension of अगार
Nom. sg. अगारम् (agāram)
Gen. sg. अगारस्य (agārasya)
Singular Dual Plural
Nominative अगारम् (agāram) अगारे (agāre) अगारानि (agārāni)
Vocative अगार (agāra) अगारे (agāre) अगारानि (agārāni)
Accusative अगारम् (agāram) अगारे (agāre) अगारानि (agārāni)
Instrumental अगारेन (agārena) अगाराभ्याम् (agārābhyām) अगारैः (agāraiḥ)
Dative अगाराय (agārāya) अगाराभ्याम् (agārābhyām) अगारेभ्यः (agārebhyaḥ)
Ablative अगारात् (agārāt) अगाराभ्याम् (agārābhyām) अगारेभ्यः (agārebhyaḥ)
Genitive अगारस्य (agārasya) अगारयोः (agārayoḥ) अगारानाम् (agārānām)
Locative अगारे (agāre) अगारयोः (agārayoḥ) अगारेषु (agāreṣu)
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.