अक्षता

See also: अक्षत

Sanskrit

Noun

अक्षता (ákṣatā) f

  1. virgin

Declension

Feminine ā-stem declension of अक्षता
Nom. sg. अक्षता (akṣatā)
Gen. sg. अक्षतायाः (akṣatāyāḥ)
Singular Dual Plural
Nominative अक्षता (akṣatā) अक्षते (akṣate) अक्षताः (akṣatāḥ)
Vocative अक्षते (akṣate) अक्षते (akṣate) अक्षताः (akṣatāḥ)
Accusative अक्षताम् (akṣatām) अक्षते (akṣate) अक्षताः (akṣatāḥ)
Instrumental अक्षतया (akṣatayā) अक्षताभ्याम् (akṣatābhyām) अक्षताभिः (akṣatābhiḥ)
Dative अक्षतायै (akṣatāyai) अक्षताभ्याम् (akṣatābhyām) अक्षताभ्यः (akṣatābhyaḥ)
Ablative अक्षतायाः (akṣatāyāḥ) अक्षताभ्याम् (akṣatābhyām) अक्षताभ्यः (akṣatābhyaḥ)
Genitive अक्षतायाः (akṣatāyāḥ) अक्षतयोः (akṣatayoḥ) अक्षतानाम् (akṣatānām)
Locative अक्षतायाम् (akṣatāyām) अक्षतयोः (akṣatayoḥ) अक्षतासु (akṣatāsu)
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.