अकृता

Sanskrit

Noun

अकृता (ákṛtā) f

  1. a daughter who has not been made पुत्रिका (putrikā), or a sharer in the privileges of a son.

Declension

Feminine ā-stem declension of अकृता
Nom. sg. अकृता (akṛtā)
Gen. sg. अकृतायाः (akṛtāyāḥ)
Singular Dual Plural
Nominative अकृता (akṛtā) अकृते (akṛte) अकृताः (akṛtāḥ)
Vocative अकृते (akṛte) अकृते (akṛte) अकृताः (akṛtāḥ)
Accusative अकृताम् (akṛtām) अकृते (akṛte) अकृताः (akṛtāḥ)
Instrumental अकृतया (akṛtayā) अकृताभ्याम् (akṛtābhyām) अकृताभिः (akṛtābhiḥ)
Dative अकृतायै (akṛtāyai) अकृताभ्याम् (akṛtābhyām) अकृताभ्यः (akṛtābhyaḥ)
Ablative अकृतायाः (akṛtāyāḥ) अकृताभ्याम् (akṛtābhyām) अकृताभ्यः (akṛtābhyaḥ)
Genitive अकृतायाः (akṛtāyāḥ) अकृतयोः (akṛtayoḥ) अकृतानाम् (akṛtānām)
Locative अकृतायाम् (akṛtāyām) अकृतयोः (akṛtayoḥ) अकृतासु (akṛtāsu)
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.