अकन्या

Sanskrit

Etymology

From अ- (a-) + कन्या (kanyā́)

Pronunciation

Noun

अकन्या (ákanyā) f

  1. non-virgin

Declension

Feminine ā-stem declension of अकन्या (ákanyā)
Singular Dual Plural
Nominative अकन्या
ákanyā
अकन्ये
ákanye
अकन्याः
ákanyāḥ
Vocative अकन्ये
ákanye
अकन्ये
ákanye
अकन्याः
ákanyāḥ
Accusative अकन्याम्
ákanyām
अकन्ये
ákanye
अकन्याः
ákanyāḥ
Instrumental अकन्यया / अकन्या¹
ákanyayā / ákanyā¹
अकन्याभ्याम्
ákanyābhyām
अकन्याभिः
ákanyābhiḥ
Dative अकन्यायै
ákanyāyai
अकन्याभ्याम्
ákanyābhyām
अकन्याभ्यः
ákanyābhyaḥ
Ablative अकन्यायाः
ákanyāyāḥ
अकन्याभ्याम्
ákanyābhyām
अकन्याभ्यः
ákanyābhyaḥ
Genitive अकन्यायाः
ákanyāyāḥ
अकन्ययोः
ákanyayoḥ
अकन्यानाम्
ákanyānām
Locative अकन्यायाम्
ákanyāyām
अकन्ययोः
ákanyayoḥ
अकन्यासु
ákanyāsu
Notes
  • ¹Vedic
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.