अंहु

Sanskrit

Etymology

From Proto-Indo-Aryan *Hánźʰuṣ, from Proto-Indo-Iranian *Hánĵʰuš, from Proto-Indo-European *h₂énǵʰus, from *h₂enǵʰ- (narrow, tight). Cognate with Avestan 𐬄𐬰𐬀𐬵 (ązah), Latin angustus, Old Church Slavonic ѫзъкъ (ǫzŭkŭ), Old English Ænglisc (whence English English). Related to अंहस् (áṃhas).

Pronunciation

Adjective

अंहु (áṃhu)

  1. narrow

Declension

Masculine u-stem declension of अंहु (áṃhu)
Singular Dual Plural
Nominative अंहुः
áṃhuḥ
अंहू
áṃhū
अंहवः
áṃhavaḥ
Vocative अंहो
áṃho
अंहू
áṃhū
अंहवः
áṃhavaḥ
Accusative अंहुम्
áṃhum
अंहू
áṃhū
अंहून्
áṃhūn
Instrumental अंहुना / अंह्वा¹
áṃhunā / áṃhvā¹
अंहुभ्याम्
áṃhubhyām
अंहुभिः
áṃhubhiḥ
Dative अंहवे / अंह्वे²
áṃhave / áṃhve²
अंहुभ्याम्
áṃhubhyām
अंहुभ्यः
áṃhubhyaḥ
Ablative अंहोः / अंह्वः²
áṃhoḥ / áṃhvaḥ²
अंहुभ्याम्
áṃhubhyām
अंहुभ्यः
áṃhubhyaḥ
Genitive अंहोः / अंह्वः²
áṃhoḥ / áṃhvaḥ²
अंह्वोः
áṃhvoḥ
अंहूनाम्
áṃhūnām
Locative अंहौ
áṃhau
अंह्वोः
áṃhvoḥ
अंहुषु
áṃhuṣu
Notes
  • ¹Vedic
  • ²Less common
Feminine u-stem declension of अंहु (áṃhu)
Singular Dual Plural
Nominative अंहुः
áṃhuḥ
अंहू
áṃhū
अंहवः
áṃhavaḥ
Vocative अंहो
áṃho
अंहू
áṃhū
अंहवः
áṃhavaḥ
Accusative अंहुम्
áṃhum
अंहू
áṃhū
अंहूः
áṃhūḥ
Instrumental अंह्वा
áṃhvā
अंहुभ्याम्
áṃhubhyām
अंहुभिः
áṃhubhiḥ
Dative अंहवे / अंह्वे¹ / अंह्वै²
áṃhave / áṃhve¹ / áṃhvai²
अंहुभ्याम्
áṃhubhyām
अंहुभ्यः
áṃhubhyaḥ
Ablative अंहोः / अंह्वाः²
áṃhoḥ / áṃhvāḥ²
अंहुभ्याम्
áṃhubhyām
अंहुभ्यः
áṃhubhyaḥ
Genitive अंहोः / अंह्वाः²
áṃhoḥ / áṃhvāḥ²
अंह्वोः
áṃhvoḥ
अंहूनाम्
áṃhūnām
Locative अंहौ / अंह्वाम्²
áṃhau / áṃhvām²
अंह्वोः
áṃhvoḥ
अंहुषु
áṃhuṣu
Notes
  • ¹Less common
  • ²Later Sanskrit
Neuter u-stem declension of अंहु (áṃhu)
Singular Dual Plural
Nominative अंहु
áṃhu
अंहुनी
áṃhunī
अंहू / अंहु / अंहूनि¹
áṃhū / áṃhu / áṃhūni¹
Vocative अंहु / अंहो
áṃhu / áṃho
अंहुनी
áṃhunī
अंहू / अंहु / अंहूनि¹
áṃhū / áṃhu / áṃhūni¹
Accusative अंहु
áṃhu
अंहुनी
áṃhunī
अंहू / अंहु / अंहूनि¹
áṃhū / áṃhu / áṃhūni¹
Instrumental अंहुना / अंह्वा²
áṃhunā / áṃhvā²
अंहुभ्याम्
áṃhubhyām
अंहुभिः
áṃhubhiḥ
Dative अंहवे / अंह्वे³
áṃhave / áṃhve³
अंहुभ्याम्
áṃhubhyām
अंहुभ्यः
áṃhubhyaḥ
Ablative अंहोः / अंहुनः¹ / अंह्वः³
áṃhoḥ / áṃhunaḥ¹ / áṃhvaḥ³
अंहुभ्याम्
áṃhubhyām
अंहुभ्यः
áṃhubhyaḥ
Genitive अंहोः / अंहुनः¹ / अंह्वः³
áṃhoḥ / áṃhunaḥ¹ / áṃhvaḥ³
अंहुनोः
áṃhunoḥ
अंहूनाम्
áṃhūnām
Locative अंहुनि¹
áṃhuni¹
अंहुनोः
áṃhunoḥ
अंहुषु
áṃhuṣu
Notes
  • ¹Later Sanskrit
  • ²Vedic
  • ³Less common

Noun

अंहु (áṃhu) n

  1. anxiety, distress

Declension

Neuter u-stem declension of अंहु (áṃhu)
Singular Dual Plural
Nominative अंहु
áṃhu
अंहुनी
áṃhunī
अंहू / अंहु / अंहूनि¹
áṃhū / áṃhu / áṃhūni¹
Vocative अंहु / अंहो
áṃhu / áṃho
अंहुनी
áṃhunī
अंहू / अंहु / अंहूनि¹
áṃhū / áṃhu / áṃhūni¹
Accusative अंहु
áṃhu
अंहुनी
áṃhunī
अंहू / अंहु / अंहूनि¹
áṃhū / áṃhu / áṃhūni¹
Instrumental अंहुना / अंह्वा²
áṃhunā / áṃhvā²
अंहुभ्याम्
áṃhubhyām
अंहुभिः
áṃhubhiḥ
Dative अंहवे / अंह्वे³
áṃhave / áṃhve³
अंहुभ्याम्
áṃhubhyām
अंहुभ्यः
áṃhubhyaḥ
Ablative अंहोः / अंहुनः¹ / अंह्वः³
áṃhoḥ / áṃhunaḥ¹ / áṃhvaḥ³
अंहुभ्याम्
áṃhubhyām
अंहुभ्यः
áṃhubhyaḥ
Genitive अंहोः / अंहुनः¹ / अंह्वः³
áṃhoḥ / áṃhunaḥ¹ / áṃhvaḥ³
अंहुनोः
áṃhunoḥ
अंहूनाम्
áṃhūnām
Locative अंहुनि¹
áṃhuni¹
अंहुनोः
áṃhunoḥ
अंहुषु
áṃhuṣu
Notes
  • ¹Later Sanskrit
  • ²Vedic
  • ³Less common
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.