अंसफलक

Sanskrit

Etymology

From अंस (áṃsa, shoulder​​) + फलक (phalaka​​, any flat surface (of a part of the body))

Pronunciation

  • (Vedic) IPA(key): /ɐ̃.s̪ɐ.pʰɐ.l̪ɐ.kɐ́/
  • (Classical) IPA(key): /ɐ̃ˈs̪ɐ.pʰɐ.l̪ɐ.kɐ/

Noun

अंसफलक (aṃsaphalaká) n

  1. (anatomy) shoulder-blade

Declension

Neuter a-stem declension of अंसफलक (aṃsaphalaká)
Singular Dual Plural
Nominative अंसफलकम्
aṃsaphalakám
अंसफलके
aṃsaphalaké
अंसफलकानि / अंसफलका¹
aṃsaphalakā́ni / aṃsaphalakā́¹
Vocative अंसफलक
áṃsaphalaka
अंसफलके
áṃsaphalake
अंसफलकानि / अंसफलका¹
áṃsaphalakāni / áṃsaphalakā¹
Accusative अंसफलकम्
aṃsaphalakám
अंसफलके
aṃsaphalaké
अंसफलकानि / अंसफलका¹
aṃsaphalakā́ni / aṃsaphalakā́¹
Instrumental अंसफलकेन
aṃsaphalakéna
अंसफलकाभ्याम्
aṃsaphalakā́bhyām
अंसफलकैः / अंसफलकेभिः¹
aṃsaphalakaíḥ / aṃsaphalakébhiḥ¹
Dative अंसफलकाय
aṃsaphalakā́ya
अंसफलकाभ्याम्
aṃsaphalakā́bhyām
अंसफलकेभ्यः
aṃsaphalakébhyaḥ
Ablative अंसफलकात्
aṃsaphalakā́t
अंसफलकाभ्याम्
aṃsaphalakā́bhyām
अंसफलकेभ्यः
aṃsaphalakébhyaḥ
Genitive अंसफलकस्य
aṃsaphalakásya
अंसफलकयोः
aṃsaphalakáyoḥ
अंसफलकानाम्
aṃsaphalakā́nām
Locative अंसफलके
aṃsaphalaké
अंसफलकयोः
aṃsaphalakáyoḥ
अंसफलकेषु
aṃsaphalakéṣu
Notes
  • ¹Vedic

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.