अंसत्र

Sanskrit

Etymology

From अंस (áṃsa, shoulder​​) + त्र (tra​​, protecting)

Pronunciation

Noun

अंसत्र (áṃsatra) n

  1. armour protecting the shoulders
  2. a bow

Declension

Neuter a-stem declension of अंसत्र (áṃsatra)
Singular Dual Plural
Nominative अंसत्रम्
áṃsatram
अंसत्रे
áṃsatre
अंसत्राणि / अंसत्रा¹
áṃsatrāṇi / áṃsatrā¹
Vocative अंसत्र
áṃsatra
अंसत्रे
áṃsatre
अंसत्राणि / अंसत्रा¹
áṃsatrāṇi / áṃsatrā¹
Accusative अंसत्रम्
áṃsatram
अंसत्रे
áṃsatre
अंसत्राणि / अंसत्रा¹
áṃsatrāṇi / áṃsatrā¹
Instrumental अंसत्रेण
áṃsatreṇa
अंसत्राभ्याम्
áṃsatrābhyām
अंसत्रैः / अंसत्रेभिः¹
áṃsatraiḥ / áṃsatrebhiḥ¹
Dative अंसत्राय
áṃsatrāya
अंसत्राभ्याम्
áṃsatrābhyām
अंसत्रेभ्यः
áṃsatrebhyaḥ
Ablative अंसत्रात्
áṃsatrāt
अंसत्राभ्याम्
áṃsatrābhyām
अंसत्रेभ्यः
áṃsatrebhyaḥ
Genitive अंसत्रस्य
áṃsatrasya
अंसत्रयोः
áṃsatrayoḥ
अंसत्राणाम्
áṃsatrāṇām
Locative अंसत्रे
áṃsatre
अंसत्रयोः
áṃsatrayoḥ
अंसत्रेषु
áṃsatreṣu
Notes
  • ¹Vedic

Derived Terms

  • अंसत्रकोश (áṃsatrakośa, having a cask for its tunic)

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.