वाष्प

Hindi

Etymology

Borrowed from Sanskrit वाष्प (vāṣpa). Doublet of भाप (bhāp).

Pronunciation

  • IPA(key): /ʋɑːʃp/

Noun

वाष्प (vāṣp) m

  1. vapour; steam

Derived terms


Sanskrit

Alternative forms

  • बाष्प (bāṣpa)

Etymology

Perhaps from Proto-Indo-European *wápōs undergoing metathesis. Compare Latin vapor.

Pronunciation

Noun

वाष्प (vāṣpá) m

  1. steam, vapor
  2. a tear
    Synonym: अश्रु (aśru)

Declension

Masculine a-stem declension of वाष्प
Nom. sg. वाष्पः (vāṣpaḥ)
Gen. sg. वाष्पस्य (vāṣpasya)
Singular Dual Plural
Nominative वाष्पः (vāṣpaḥ) वाष्पौ (vāṣpau) वाष्पाः (vāṣpāḥ)
Vocative वाष्प (vāṣpa) वाष्पौ (vāṣpau) वाष्पाः (vāṣpāḥ)
Accusative वाष्पम् (vāṣpam) वाष्पौ (vāṣpau) वाष्पान् (vāṣpān)
Instrumental वाष्पेन (vāṣpena) वाष्पाभ्याम् (vāṣpābhyām) वाष्पैः (vāṣpaiḥ)
Dative वाष्पाय (vāṣpāya) वाष्पाभ्याम् (vāṣpābhyām) वाष्पेभ्यः (vāṣpebhyaḥ)
Ablative वाष्पात् (vāṣpāt) वाष्पाभ्याम् (vāṣpābhyām) वाष्पेभ्यः (vāṣpebhyaḥ)
Genitive वाष्पस्य (vāṣpasya) वाष्पयोः (vāṣpayoḥ) वाष्पानाम् (vāṣpānām)
Locative वाष्पे (vāṣpe) वाष्पयोः (vāṣpayoḥ) वाष्पेषु (vāṣpeṣu)
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.