प्रारम्भ

Hindi

Noun

प्रारम्भ (prārambh) m

  1. Alternative form of प्रारंभ (prārambh)

Declension

Declension of प्रारम्भ
Singular Plural
Direct प्रारम्भ (prārambh) प्रारम्भ (prārambh)
Oblique प्रारम्भ (prārambh) प्रारम्भों (prārambhõ)
Vocative प्रारम्भ (prārambh) प्रारम्भो (prārambho)

Sanskrit

Noun

प्रारम्भ (prārambha) m

  1. beginning
  2. commencement
  3. undertaking
  4. enterprise

Declension

Masculine a-stem declension of प्रारम्भ
Nom. sg. प्रारम्भः (prārambhaḥ)
Gen. sg. प्रारम्भस्य (prārambhasya)
Singular Dual Plural
Nominative प्रारम्भः (prārambhaḥ) प्रारम्भौ (prārambhau) प्रारम्भाः (prārambhāḥ)
Vocative प्रारम्भ (prārambha) प्रारम्भौ (prārambhau) प्रारम्भाः (prārambhāḥ)
Accusative प्रारम्भम् (prārambham) प्रारम्भौ (prārambhau) प्रारम्भान् (prārambhān)
Instrumental प्रारम्भेन (prārambhena) प्रारम्भाभ्याम् (prārambhābhyām) प्रारम्भैः (prārambhaiḥ)
Dative प्रारम्भाय (prārambhāya) प्रारम्भाभ्याम् (prārambhābhyām) प्रारम्भेभ्यः (prārambhebhyaḥ)
Ablative प्रारम्भात् (prārambhāt) प्रारम्भाभ्याम् (prārambhābhyām) प्रारम्भेभ्यः (prārambhebhyaḥ)
Genitive प्रारम्भस्य (prārambhasya) प्रारम्भयोः (prārambhayoḥ) प्रारम्भानाम् (prārambhānām)
Locative प्रारम्भे (prārambhe) प्रारम्भयोः (prārambhayoḥ) प्रारम्भेषु (prārambheṣu)

Descendants

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.