क्षरति

Sanskrit

Etymology

From Proto-Indo-Aryan *gẓʰárati, from Proto-Indo-Iranian *gžʰárati, from Proto-Indo-European *dʰgʷʰéreti (to flow, to melt). Cognate with Avestan 𐬖𐬲𐬀𐬭𐬀𐬌𐬙𐬌 (γžaraiti), Ancient Greek φθείρω (phtheírō).

Pronunciation

Verb

क्षरति (kṣárati) (root क्षर्, class 1, type P)

  1. to flow, stream, trickle
    Synonym: स्रवति (srávati)
  2. to melt away, perish, wane
    Synonym: क्षीयते (kṣīyáte)

Conjugation

Conjugation of क्षरति (kṣarati)
Number Number Number
Singular Dual Plural Singular Dual Plural Singular Dual Plural
Present tense
Voice Active Voice Middle Voice Passive Voice
Person 3rd person क्षरति
kṣarati
क्षरतः
kṣarataḥ
क्षरन्ति
kṣaranti
क्षरते
kṣarate
क्षरेते
kṣarete
क्षरन्ते
kṣarante
क्षर्यते
kṣaryate
क्षर्येते
kṣaryete
क्षर्यन्ते
kṣaryante
2nd person क्षरसि
kṣarasi
क्षरथः
kṣarathaḥ
क्षरथ
kṣaratha
क्षरसे
kṣarase
क्षरेथे
kṣarethe
क्षरध्वे
kṣaradhve
क्षर्यसे
kṣaryase
क्षर्येथे
kṣaryethe
क्षर्येध्वे
kṣaryedhve
1st person क्षरामि
kṣarāmi
क्षरावः
kṣarāvaḥ
क्षरामः
kṣarāmaḥ
क्षरे
kṣare
क्षरावहे
kṣarāvahe
क्षरामहे
kṣarāmahe
क्षर्ये
kṣarye
क्षर्यावहे
kṣaryāvahe
क्षर्यामहे
kṣaryāmahe
Past tense (Imperfective)
Voice Active Voice Middle Voice Passive Voice
Person 3rd person अक्षरत्
akṣarat
अक्षरताम्
akṣaratām
अक्षरन्
akṣaran
अक्षरत
akṣarata
अक्षरेताम्
akṣaretām
अक्षरन्त
akṣaranta
अक्षर्यत
akṣaryata
अक्षर्येताम्
akṣaryetām
अक्षर्यन्त
akṣaryanta
2nd person अक्षरः
akṣaraḥ
अक्षरतम्
akṣaratam
अक्षरत
akṣarata
अक्षरथाः
akṣarathāḥ
अक्षरेथाम्
akṣarethām
अक्षरध्वम्
akṣaradhvam
अक्षर्यथाः
akṣaryathāḥ
अक्षर्येथाम्
akṣaryethām
अक्षर्यध्वम्
akṣaryadhvam
1st person अक्षरम्
akṣaram
अक्षराव
akṣarāva
अक्षराम
akṣarāma
अक्षरे
akṣare
अक्षरावहि
akṣarāvahi
अक्षरामहि
akṣarāmahi
अक्षर्ये
akṣarye
अक्षर्यावहि
akṣaryāvahi
अक्षर्यामहि
akṣaryāmahi
Imperative mood
Voice Active Voice Middle Voice Passive Voice
Person 3rd person क्षरतु
kṣaratu
क्षरताम्
kṣaratām
क्षरन्तु
kṣarantu
क्षरताम्
kṣaratām
क्षरेताम्
kṣaretām
क्षरन्ताम्
kṣarantām
क्षर्यताम्
kṣaryatām
क्षर्येताम्
kṣaryetām
क्षर्यन्ताम्
kṣaryantām
2nd person क्षर
kṣara
क्षरतम्
kṣaratam
क्षरत
kṣarata
क्षरस्व
kṣarasva
क्षरेथाम्
kṣarethām
क्षरध्वम्
kṣaradhvam
क्षर्यस्व
kṣaryasva
क्षर्येथाम्
kṣaryethām
क्षर्यध्वम्
kṣaryadhvam
1st person क्षरानि
kṣarāni
क्षराव
kṣarāva
क्षराम
kṣarāma
क्षरै
kṣarai
क्षरावहै
kṣarāvahai
क्षरामहै
kṣarāmahai
क्षर्यै
kṣaryai
क्षर्यावहै
kṣaryāvahai
क्षर्यामहै
kṣaryāmahai
Potential mood / Optative mood
Voice Active Voice Middle Voice Passive Voice
Person 3rd person क्षरेत्
kṣaret
क्षरेताम्
kṣaretām
क्षरेयुः
kṣareyuḥ
क्षरेत
kṣareta
क्षरेयाताम्
kṣareyātām
क्षरेरन्
kṣareran
क्षर्येत
kṣaryeta
क्षर्येयाताम्
kṣaryeyātām
क्षर्येरन्
kṣaryeran
2nd person क्षरेः
kṣareḥ
क्षरेतम्
kṣaretam
क्षरेत
kṣareta
क्षरेथाः
kṣarethāḥ
क्षरेयाथाम्
kṣareyāthām
क्षरेध्वम्
kṣaredhvam
क्षर्येथाः
kṣaryethāḥ
क्षर्येयाथाम्
kṣaryeyāthām
क्षर्येध्वम्
kṣaryedhvam
1st person क्षरेयम्
kṣareyam
क्षरेव
kṣareva
क्षरेम
kṣarema
क्षरेय
kṣareya
क्षरेवहि
kṣarevahi
क्षरेमहि
kṣaremahi
क्षर्येय
kṣaryeya
क्षर्येवहि
kṣaryevahi
क्षर्येमहि
kṣaryemahi
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.