उत्साह

See also: उत्सह and उत्सह्

Hindi

Etymology

From Sanskrit उत्साह (utsāha). Doublet of उछाह (uchāh).

Pronunciation

  • IPA(key): /ʊt̪.sɑːʱ/

Noun

उत्साह (utsāh) m

  1. enthusiasm, ardour, eagerness
  2. energy, strength, power

Declension

Declension of उत्साह
Singular Plural
Direct उत्साह (utsāh) उत्साह (utsāh)
Oblique उत्साह (utsāh) उत्साहों (utsāhõ)
Vocative उत्साह (utsāh) उत्साहो (utsāho)

Derived terms

  • उत्साहपूर्वक (utsāhpūrvak, zestily, lively)
  • उत्साहवर्धक (utsāhvardhak, encouraging, inspiring)

References


Sanskrit

Etymology

उत्- (ut-, upon, above) + साह (sāha, vim, zeal)

Pronunciation

Noun

उत्साह (utsāha) m

  1. enthusiasm, zeal

Declension

Masculine a-stem declension of उत्साह (utsāha)
Singular Dual Plural
Nominative उत्साहः
utsāhaḥ
उत्साहौ
utsāhau
उत्साहाः / उत्साहासः¹
utsāhāḥ / utsāhāsaḥ¹
Vocative उत्साह
utsāha
उत्साहौ
utsāhau
उत्साहाः / उत्साहासः¹
utsāhāḥ / utsāhāsaḥ¹
Accusative उत्साहम्
utsāham
उत्साहौ
utsāhau
उत्साहान्
utsāhān
Instrumental उत्साहेन
utsāhena
उत्साहाभ्याम्
utsāhābhyām
उत्साहैः / उत्साहेभिः¹
utsāhaiḥ / utsāhebhiḥ¹
Dative उत्साहाय
utsāhāya
उत्साहाभ्याम्
utsāhābhyām
उत्साहेभ्यः
utsāhebhyaḥ
Ablative उत्साहात्
utsāhāt
उत्साहाभ्याम्
utsāhābhyām
उत्साहेभ्यः
utsāhebhyaḥ
Genitive उत्साहस्य
utsāhasya
उत्साहयोः
utsāhayoḥ
उत्साहानाम्
utsāhānām
Locative उत्साहे
utsāhe
उत्साहयोः
utsāhayoḥ
उत्साहेषु
utsāheṣu
Notes
  • ¹Vedic

Derived terms

  • उत्साहयोग (utsāhayoga, bestowing energy)
  • उत्साहवत् (utsāhavat, active, persevering)
  • उत्साहवर्धन (utsāhavardhana, increasing energy or heroism)

Descendants

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.