उक्त

See also: उक्ति

Hindi

Etymology

Borrowed from Sanskrit उक्त (uktá).

Pronunciation

  • IPA(key): /ʊkt̪/

Adjective

उक्त (ukt)

  1. uttered, said, spoken
    Synonyms: कहा हुआ (kahā huā), बोला हुआ (bolā huā)

References


Sanskrit

Etymology

From Proto-Indo-Aryan *uktás, from Proto-Indo-Iranian *uktá, from Proto-Indo-European *ukʷtós, which is a zero-grade of *wekʷ- (to speak). Cognate with Avestan 𐬎𐬑𐬙𐬌 (uxti, word, speech), 𐬎𐬑𐬙𐬀 (uxta, said, spoken), Sogdian [script needed] (úxtə, said, spoken), Old Armenian ուխտ (uxt). Past participle of the root वच् (√vac, to speak, say, tell).

Pronunciation

Adjective

उक्त (uktá)

  1. uttered, said, spoken

Declension

Masculine a-stem declension of उक्त
Nom. sg. उक्तः (uktaḥ)
Gen. sg. उक्तस्य (uktasya)
Singular Dual Plural
Nominative उक्तः (uktaḥ) उक्तौ (uktau) उक्ताः (uktāḥ)
Vocative उक्त (ukta) उक्तौ (uktau) उक्ताः (uktāḥ)
Accusative उक्तम् (uktam) उक्तौ (uktau) उक्तान् (uktān)
Instrumental उक्तेन (uktena) उक्ताभ्याम् (uktābhyām) उक्तैः (uktaiḥ)
Dative उक्ताय (uktāya) उक्ताभ्याम् (uktābhyām) उक्तेभ्यः (uktebhyaḥ)
Ablative उक्तात् (uktāt) उक्ताभ्याम् (uktābhyām) उक्तेभ्यः (uktebhyaḥ)
Genitive उक्तस्य (uktasya) उक्तयोः (uktayoḥ) उक्तानाम् (uktānām)
Locative उक्ते (ukte) उक्तयोः (uktayoḥ) उक्तेषु (ukteṣu)
Feminine ā-stem declension of उक्त
Nom. sg. उक्ता (uktā)
Gen. sg. उक्तायाः (uktāyāḥ)
Singular Dual Plural
Nominative उक्ता (uktā) उक्ते (ukte) उक्ताः (uktāḥ)
Vocative उक्ते (ukte) उक्ते (ukte) उक्ताः (uktāḥ)
Accusative उक्ताम् (uktām) उक्ते (ukte) उक्ताः (uktāḥ)
Instrumental उक्तया (uktayā) उक्ताभ्याम् (uktābhyām) उक्ताभिः (uktābhiḥ)
Dative उक्तायै (uktāyai) उक्ताभ्याम् (uktābhyām) उक्ताभ्यः (uktābhyaḥ)
Ablative उक्तायाः (uktāyāḥ) उक्ताभ्याम् (uktābhyām) उक्ताभ्यः (uktābhyaḥ)
Genitive उक्तायाः (uktāyāḥ) उक्तयोः (uktayoḥ) उक्तानाम् (uktānām)
Locative उक्तायाम् (uktāyām) उक्तयोः (uktayoḥ) उक्तासु (uktāsu)
Neuter a-stem declension of उक्त
Nom. sg. उक्तम् (uktam)
Gen. sg. उक्तस्य (uktasya)
Singular Dual Plural
Nominative उक्तम् (uktam) उक्ते (ukte) उक्तानि (uktāni)
Vocative उक्त (ukta) उक्ते (ukte) उक्तानि (uktāni)
Accusative उक्तम् (uktam) उक्ते (ukte) उक्तानि (uktāni)
Instrumental उक्तेन (uktena) उक्ताभ्याम् (uktābhyām) उक्तैः (uktaiḥ)
Dative उक्ताय (uktāya) उक्ताभ्याम् (uktābhyām) उक्तेभ्यः (uktebhyaḥ)
Ablative उक्तात् (uktāt) उक्ताभ्याम् (uktābhyām) उक्तेभ्यः (uktebhyaḥ)
Genitive उक्तस्य (uktasya) उक्तयोः (uktayoḥ) उक्तानाम् (uktānām)
Locative उक्ते (ukte) उक्तयोः (uktayoḥ) उक्तेषु (ukteṣu)

Proper noun

उक्त (uktá) m

  1. name of a divine being (variant spelling of उक्थ (ukthá)) (Hariv.)

Declension

Masculine a-stem declension of उक्त (uktá)
Singular Dual Plural
Nominative उक्तः
uktáḥ
उक्तौ
uktaú
उक्ताः / उक्तासः¹
uktā́ḥ / uktā́saḥ¹
Vocative उक्त
úkta
उक्तौ
úktau
उक्ताः / उक्तासः¹
úktāḥ / úktāsaḥ¹
Accusative उक्तम्
uktám
उक्तौ
uktaú
उक्तान्
uktā́n
Instrumental उक्तेन
ukténa
उक्ताभ्याम्
uktā́bhyām
उक्तैः / उक्तेभिः¹
uktaíḥ / uktébhiḥ¹
Dative उक्ताय
uktā́ya
उक्ताभ्याम्
uktā́bhyām
उक्तेभ्यः
uktébhyaḥ
Ablative उक्तात्
uktā́t
उक्ताभ्याम्
uktā́bhyām
उक्तेभ्यः
uktébhyaḥ
Genitive उक्तस्य
uktásya
उक्तयोः
uktáyoḥ
उक्तानाम्
uktā́nām
Locative उक्ते
ukté
उक्तयोः
uktáyoḥ
उक्तेषु
uktéṣu
Notes
  • ¹Vedic

Noun

उक्त (uktá) n

  1. word, sentence (Śiś.)
  2. (n or f) a stanza of four lines (with one syllabic instant or one long or two short syllables in each)

Declension

Neuter a-stem declension of उक्त (uktá)
Singular Dual Plural
Nominative उक्तम्
uktám
उक्ते
ukté
उक्तानि / उक्ता¹
uktā́ni / uktā́¹
Vocative उक्त
úkta
उक्ते
úkte
उक्तानि / उक्ता¹
úktāni / úktā¹
Accusative उक्तम्
uktám
उक्ते
ukté
उक्तानि / उक्ता¹
uktā́ni / uktā́¹
Instrumental उक्तेन
ukténa
उक्ताभ्याम्
uktā́bhyām
उक्तैः / उक्तेभिः¹
uktaíḥ / uktébhiḥ¹
Dative उक्ताय
uktā́ya
उक्ताभ्याम्
uktā́bhyām
उक्तेभ्यः
uktébhyaḥ
Ablative उक्तात्
uktā́t
उक्ताभ्याम्
uktā́bhyām
उक्तेभ्यः
uktébhyaḥ
Genitive उक्तस्य
uktásya
उक्तयोः
uktáyoḥ
उक्तानाम्
uktā́nām
Locative उक्ते
ukté
उक्तयोः
uktáyoḥ
उक्तेषु
uktéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of उक्ता (uktā́)
Singular Dual Plural
Nominative उक्ता
uktā́
उक्ते
ukté
उक्ताः
uktā́ḥ
Vocative उक्ते
úkte
उक्ते
úkte
उक्ताः
úktāḥ
Accusative उक्ताम्
uktā́m
उक्ते
ukté
उक्ताः
uktā́ḥ
Instrumental उक्तया / उक्ता¹
uktáyā / uktā́¹
उक्ताभ्याम्
uktā́bhyām
उक्ताभिः
uktā́bhiḥ
Dative उक्तायै
uktā́yai
उक्ताभ्याम्
uktā́bhyām
उक्ताभ्यः
uktā́bhyaḥ
Ablative उक्तायाः
uktā́yāḥ
उक्ताभ्याम्
uktā́bhyām
उक्ताभ्यः
uktā́bhyaḥ
Genitive उक्तायाः
uktā́yāḥ
उक्तयोः
uktáyoḥ
उक्तानाम्
uktā́nām
Locative उक्तायाम्
uktā́yām
उक्तयोः
uktáyoḥ
उक्तासु
uktā́su
Notes
  • ¹Vedic

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.