अर्ध

Hindi

Etymology

Borrowed from Sanskrit अर्ध (ardhá).

Doublet of आधा (ādhā), a tadbhava.

Pronunciation

  • IPA(key): /əɾd̪ʱ/

Adjective

अर्ध (ardh)

  1. (literary, formal, in compounds) half
    Synonym: आधा (ādhā)

Alternative forms

  • अर्द्ध (arddh)

Derived terms


Nepali

Etymology

Borrowed from Sanskrit अर्ध (ardhá).

Adjective

अर्ध (ardha)

  1. half

Sanskrit

Pronunciation

Etymology 1

From Proto-Indo-Aryan *Hárdʰas, from Proto-Indo-Iranian *Hárdʰas. Cognate with Avestan 𐬀𐬭𐬆𐬜𐬀 (arəδa).

Adjective

अर्ध (ardhá)

  1. half, halved, forming a half

Declension

Masculine a-stem declension of अर्ध
Nom. sg. अर्धः (ardhaḥ)
Gen. sg. अर्धस्य (ardhasya)
Singular Dual Plural
Nominative अर्धः (ardhaḥ) अर्धौ (ardhau) अर्धाः (ardhāḥ)
Vocative अर्ध (ardha) अर्धौ (ardhau) अर्धाः (ardhāḥ)
Accusative अर्धम् (ardham) अर्धौ (ardhau) अर्धान् (ardhān)
Instrumental अर्धेन (ardhena) अर्धाभ्याम् (ardhābhyām) अर्धैः (ardhaiḥ)
Dative अर्धाय (ardhāya) अर्धाभ्याम् (ardhābhyām) अर्धेभ्यः (ardhebhyaḥ)
Ablative अर्धात् (ardhāt) अर्धाभ्याम् (ardhābhyām) अर्धेभ्यः (ardhebhyaḥ)
Genitive अर्धस्य (ardhasya) अर्धयोः (ardhayoḥ) अर्धानाम् (ardhānām)
Locative अर्धे (ardhe) अर्धयोः (ardhayoḥ) अर्धेषु (ardheṣu)
Feminine ā-stem declension of अर्ध
Nom. sg. अर्धा (ardhā)
Gen. sg. अर्धायाः (ardhāyāḥ)
Singular Dual Plural
Nominative अर्धा (ardhā) अर्धे (ardhe) अर्धाः (ardhāḥ)
Vocative अर्धे (ardhe) अर्धे (ardhe) अर्धाः (ardhāḥ)
Accusative अर्धाम् (ardhām) अर्धे (ardhe) अर्धाः (ardhāḥ)
Instrumental अर्धया (ardhayā) अर्धाभ्याम् (ardhābhyām) अर्धाभिः (ardhābhiḥ)
Dative अर्धायै (ardhāyai) अर्धाभ्याम् (ardhābhyām) अर्धाभ्यः (ardhābhyaḥ)
Ablative अर्धायाः (ardhāyāḥ) अर्धाभ्याम् (ardhābhyām) अर्धाभ्यः (ardhābhyaḥ)
Genitive अर्धायाः (ardhāyāḥ) अर्धयोः (ardhayoḥ) अर्धानाम् (ardhānām)
Locative अर्धायाम् (ardhāyām) अर्धयोः (ardhayoḥ) अर्धासु (ardhāsu)
Neuter a-stem declension of अर्ध
Nom. sg. अर्धम् (ardham)
Gen. sg. अर्धस्य (ardhasya)
Singular Dual Plural
Nominative अर्धम् (ardham) अर्धे (ardhe) अर्धानि (ardhāni)
Vocative अर्ध (ardha) अर्धे (ardhe) अर्धानि (ardhāni)
Accusative अर्धम् (ardham) अर्धे (ardhe) अर्धानि (ardhāni)
Instrumental अर्धेन (ardhena) अर्धाभ्याम् (ardhābhyām) अर्धैः (ardhaiḥ)
Dative अर्धाय (ardhāya) अर्धाभ्याम् (ardhābhyām) अर्धेभ्यः (ardhebhyaḥ)
Ablative अर्धात् (ardhāt) अर्धाभ्याम् (ardhābhyām) अर्धेभ्यः (ardhebhyaḥ)
Genitive अर्धस्य (ardhasya) अर्धयोः (ardhayoḥ) अर्धानाम् (ardhānām)
Locative अर्धे (ardhe) अर्धयोः (ardhayoḥ) अर्धेषु (ardheṣu)

Noun

अर्ध (ardhá) m

  1. the half

Declension

Masculine a-stem declension of अर्ध (ardhá)
Singular Dual Plural
Nominative अर्धः
ardháḥ
अर्धौ
ardhaú
अर्धाः / अर्धासः¹
ardhā́ḥ / ardhā́saḥ¹
Vocative अर्ध
árdha
अर्धौ
árdhau
अर्धाः / अर्धासः¹
árdhāḥ / árdhāsaḥ¹
Accusative अर्धम्
ardhám
अर्धौ
ardhaú
अर्धान्
ardhā́n
Instrumental अर्धेन
ardhéna
अर्धाभ्याम्
ardhā́bhyām
अर्धैः / अर्धेभिः¹
ardhaíḥ / ardhébhiḥ¹
Dative अर्धाय
ardhā́ya
अर्धाभ्याम्
ardhā́bhyām
अर्धेभ्यः
ardhébhyaḥ
Ablative अर्धात्
ardhā́t
अर्धाभ्याम्
ardhā́bhyām
अर्धेभ्यः
ardhébhyaḥ
Genitive अर्धस्य
ardhásya
अर्धयोः
ardháyoḥ
अर्धानाम्
ardhā́nām
Locative अर्धे
ardhé
अर्धयोः
ardháyoḥ
अर्धेषु
ardhéṣu
Notes
  • ¹Vedic

Noun

अर्ध (ardhá) n

  1. the half
    • c. 1700 BCE – 1200 BCE, Ṛgveda 6.30.1:
      भूय इद्वावृधे वीर्यायँ एको अजुर्यो दयते वसूनि ।
      प्र रिरिचे दिव इन्द्रः पृथिव्या अर्धमिदस्य प्रति रोदसी उभे ॥
      bhūya idvāvṛdhe vīryāyam̐ eko ajuryo dayate vasūni .
      pra ririce diva indraḥ pṛthivyā ardhamidasya prati rodasī ubhe .
      INDRA hath waxed yet more for hero prowess, alone, Eternal, he bestoweth treasures.
      Indra transcendeth both the worlds in greatness: one half of him equalleth earth and heaven.
  2. one part of two
  3. a part, party
  4. (in the locative) in the middle

Declension

Neuter a-stem declension of अर्ध (ardhá)
Singular Dual Plural
Nominative अर्धम्
ardhám
अर्धे
ardhé
अर्धानि / अर्धा¹
ardhā́ni / ardhā́¹
Vocative अर्ध
árdha
अर्धे
árdhe
अर्धानि / अर्धा¹
árdhāni / árdhā¹
Accusative अर्धम्
ardhám
अर्धे
ardhé
अर्धानि / अर्धा¹
ardhā́ni / ardhā́¹
Instrumental अर्धेन
ardhéna
अर्धाभ्याम्
ardhā́bhyām
अर्धैः / अर्धेभिः¹
ardhaíḥ / ardhébhiḥ¹
Dative अर्धाय
ardhā́ya
अर्धाभ्याम्
ardhā́bhyām
अर्धेभ्यः
ardhébhyaḥ
Ablative अर्धात्
ardhā́t
अर्धाभ्याम्
ardhā́bhyām
अर्धेभ्यः
ardhébhyaḥ
Genitive अर्धस्य
ardhásya
अर्धयोः
ardháyoḥ
अर्धानाम्
ardhā́nām
Locative अर्धे
ardhé
अर्धयोः
ardháyoḥ
अर्धेषु
ardhéṣu
Notes
  • ¹Vedic

Etymology 2

From Proto-Indo-Aryan *Hárdʰas, from Proto-Indo-Iranian *Hárdʰas. Cognate with Avestan 𐬀𐬭𐬆𐬜𐬀 (arəδa).

Noun

अर्ध (árdha) n (Vedic)

  1. side, part
  2. place, region, country

Declension

Neuter a-stem declension of अर्ध (árdha)
Singular Dual Plural
Nominative अर्धम्
árdham
अर्धे
árdhe
अर्धानि / अर्धा¹
árdhāni / árdhā¹
Vocative अर्ध
árdha
अर्धे
árdhe
अर्धानि / अर्धा¹
árdhāni / árdhā¹
Accusative अर्धम्
árdham
अर्धे
árdhe
अर्धानि / अर्धा¹
árdhāni / árdhā¹
Instrumental अर्धेन
árdhena
अर्धाभ्याम्
árdhābhyām
अर्धैः / अर्धेभिः¹
árdhaiḥ / árdhebhiḥ¹
Dative अर्धाय
árdhāya
अर्धाभ्याम्
árdhābhyām
अर्धेभ्यः
árdhebhyaḥ
Ablative अर्धात्
árdhāt
अर्धाभ्याम्
árdhābhyām
अर्धेभ्यः
árdhebhyaḥ
Genitive अर्धस्य
árdhasya
अर्धयोः
árdhayoḥ
अर्धानाम्
árdhānām
Locative अर्धे
árdhe
अर्धयोः
árdhayoḥ
अर्धेषु
árdheṣu
Notes
  • ¹Vedic

Descendants

  • Ardhamagadhi Prakrit:
    • Assamese: আধা (adha), আধ (adh)
    • Bengali: আধ (adh), আধা (adha)
    • Oriya: ଅଧ (ôdhô), ଅଧା (ôdha)
    • Sylheti: ꠀꠗꠣ (àdá)
  • Maharastri Prakrit:
  • Pali: addha
  • Sauraseni Prakrit: 𑀅𑀤𑁆𑀥 (addha)
  • Telugu: అర్ధము (ardhamu)

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.